Original

तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ ।प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ॥ २७ ॥

Segmented

तौ तु शप्त्वा भृशम् क्रुद्धौ परस्परम् अमर्षणौ प्रतिजग्मतुः अन्योन्यम् क्रुद्धौ इव गज-उत्तमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शप्त्वा शप् pos=vi
भृशम् भृशम् pos=i
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अमर्षणौ अमर्षण pos=a,g=m,c=1,n=d
प्रतिजग्मतुः प्रतिगम् pos=v,p=3,n=d,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
गज गज pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d