Original

तपसा ब्रह्मचर्येण सत्येन च दमेन च ।युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ॥ २६ ॥

Segmented

तपसा ब्रह्मचर्येण सत्येन च दमेन च युक्तो ऽपि धर्म-नित्यः च न स्वर्ग-वासम् आप्स्यसि

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
pos=i
स्वर्ग स्वर्ग pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt