Original

स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा ।अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥ २५ ॥

Segmented

स तद् वाक्यम् तु विज्ञाय नारदः पर्वतात् तदा अशपत् तम् अपि क्रोधाद् भागिनेयम् स मातुलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतात् पर्वत pos=n,g=m,c=5,n=s
तदा तदा pos=i
अशपत् शप् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
भागिनेयम् भागिनेय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s