Original

वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो ।संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥ २४ ॥

Segmented

वानरम् च एव कन्या त्वाम् विवाहात् प्रभृति प्रभो संद्रक्ष्यन्ति नराः च अन्ये स्व-रूपेण विनाकृतम्

Analysis

Word Lemma Parse
वानरम् वानर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विवाहात् विवाह pos=n,g=m,c=5,n=s
प्रभृति प्रभृति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
संद्रक्ष्यन्ति संदृश् pos=v,p=3,n=p,l=lrt
नराः नर pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
विनाकृतम् विनाकृत pos=a,g=m,c=2,n=s