Original

शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे ।सुकुमारी च ते भार्या भविष्यति न संशयः ॥ २३ ॥

Segmented

शप्स्ये तस्मात् सु संक्रुद्धः भवन्तम् तम् निबोध मे सुकुमारी च ते भार्या भविष्यति न संशयः

Analysis

Word Lemma Parse
शप्स्ये शप् pos=v,p=1,n=s,l=lrt
तस्मात् तस्मात् pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s