Original

ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् ।अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥ २२ ॥

Segmented

ब्रह्म-वादी गुरुः यस्मात् तपस्वी ब्राह्मणः च सन् अकार्षीः समय-भ्रंशम् आवाभ्याम् यः कृतो मिथः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
यस्मात् यस्मात् pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
अकार्षीः कृ pos=v,p=2,n=s,l=lun
समय समय pos=n,comp=y
भ्रंशम् भ्रंश pos=n,g=m,c=2,n=s
आवाभ्याम् मद् pos=n,g=,c=4,n=d
यः यद् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मिथः मिथस् pos=i