Original

न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा ।सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ॥ २१ ॥

Segmented

न हि कामम् प्रवर्तन्तम् भवान् आचष्ट मे पुरा सुकुमार्याम् कुमार्याम् ते तस्माद् एष शपामि अहम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कामम् काम pos=n,g=m,c=2,n=s
प्रवर्तन्तम् प्रवृत् pos=va,g=m,c=2,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
पुरा पुरा pos=i
सुकुमार्याम् सुकुमार pos=a,g=f,c=7,n=s
कुमार्याम् कुमारी pos=n,g=f,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
तस्माद् तस्मात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
शपामि शप् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s