Original

अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् ।भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् ॥ २० ॥

Segmented

अन्योन्यस्य स आख्येय इति तद् वै मृषा कृतम् भवता वचनम् ब्रह्मन् तस्मात् एतद् वदामि अहम्

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
आख्येय आख्या pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
मृषा मृषा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s