Original

यदा वर्षसहस्रायुस्तदा भवति मानवः ।कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥ २ ॥

Segmented

यदा वर्ष-सहस्र-आयुः तदा भवति मानवः कथम् अप्राप्त-कौमारः सृञ्जयस्य सुतो मृतः

Analysis

Word Lemma Parse
यदा यदा pos=i
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
आयुः आयुस् pos=n,g=f,c=1,n=s
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अप्राप्त अप्राप्त pos=a,comp=y
कौमारः कौमार pos=a,g=m,c=1,n=s
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part