Original

कृत्वा समयमव्यग्रो भवान्वै सहितो मया ।यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः ॥ १९ ॥

Segmented

कृत्वा समयम् अव्यग्रो भवान् वै सहितो मया यो भवेत् हृदि संकल्पः शुभो वा यदि वा अशुभः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
समयम् समय pos=n,g=m,c=2,n=s
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वै वै pos=i
सहितो सहित pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हृदि हृद् pos=n,g=n,c=7,n=s
संकल्पः संकल्प pos=n,g=m,c=1,n=s
शुभो शुभ pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभः अशुभ pos=a,g=m,c=1,n=s