Original

तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् ।कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥ १८ ॥

Segmented

तपसा च इङ्गितेन अथ पर्वतो ऽथ बुबोध तत् काम-आर्तम् नारदम् क्रुद्धः शशाप एनम् ततो भृशम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
इङ्गितेन इङ्गित pos=n,g=n,c=3,n=s
अथ अथ pos=i
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बुबोध बुध् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
काम काम pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शशाप शप् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
भृशम् भृशम् pos=i