Original

न च तं भागिनेयाय पर्वताय महात्मने ।शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥ १७ ॥

Segmented

न च तम् भागिनेयाय पर्वताय महात्मने शशंस मन्मथम् तीव्रम् व्रीडमानः स धर्म-विद्

Analysis

Word Lemma Parse
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भागिनेयाय भागिनेय pos=n,g=m,c=4,n=s
पर्वताय पर्वत pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
मन्मथम् मन्मथ pos=n,g=m,c=2,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
व्रीडमानः व्रीड् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s