Original

तस्यास्तथोपचारेण रूपेणाप्रतिमेन च ।नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत ॥ १५ ॥

Segmented

तस्याः तथा उपचारेण रूपेण अप्रतिमेन च नारदम् हृच्छयः तूर्णम् सहसा एव अन्वपद्यत

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तथा तथा pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमेन अप्रतिम pos=a,g=n,c=3,n=s
pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
हृच्छयः हृच्छय pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan