Original

सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी ।यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥ १४ ॥

Segmented

सा तु कन्या तथा इति उक्त्वा पितरम् धर्म-चारिणी यथा निदेशम् राज्ञः तौ सत्कृत्य उपचचार ह

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
यथा यथा pos=i
निदेशम् निदेश pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=2,n=d
सत्कृत्य सत्कृ pos=vi
उपचचार उपचर् pos=v,p=3,n=s,l=lit
pos=i