Original

परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् ।कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥ १३ ॥

Segmented

परमम् सौम्य इति उक्तवान् ताभ्याम् राजा शशास ताम् कन्ये विप्रौ उपचर देव-वत् पितृ-वत् च ह

Analysis

Word Lemma Parse
परमम् परम pos=a,g=n,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ताभ्याम् तद् pos=n,g=m,c=3,n=d
राजा राजन् pos=n,g=m,c=1,n=s
शशास शास् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कन्ये कन्या pos=n,g=f,c=8,n=s
विप्रौ विप्र pos=n,g=m,c=2,n=d
उपचर उपचर् pos=v,p=2,n=s,l=lot
देव देव pos=n,comp=y
वत् वत् pos=i
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
pos=i
pos=i