Original

एकैव मम कन्यैषा युवां परिचरिष्यति ।दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता ।सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ॥ १२ ॥

Segmented

एका एव मम कन्या एषा युवाम् परिचरिष्यति दर्शनीया अनवद्य-अङ्गी शील-वृत्त-समन्विता सुकुमारी कुमारी च पद्म-किञ्जल्क-सन्निभा

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
युवाम् त्वद् pos=n,g=,c=2,n=d
परिचरिष्यति परिचर् pos=v,p=3,n=s,l=lrt
दर्शनीया दर्शनीय pos=a,g=f,c=1,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
कुमारी कुमारी pos=n,g=f,c=1,n=s
pos=i
पद्म पद्म pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
सन्निभा संनिभ pos=a,g=f,c=1,n=s