Original

ततः कदाचित्तौ राजा महात्मानौ तथागतौ ।अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ॥ ११ ॥

Segmented

ततः कदाचित् तौ राजा महात्मानौ तथागतौ अब्रवीत् परम-प्रीतः सुता इयम् वरवर्णिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
तौ तद् pos=n,g=m,c=2,n=d
राजा राजन् pos=n,g=m,c=1,n=s
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
तथागतौ तथागत pos=a,g=m,c=2,n=d
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सुता सुता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s