Original

आवां भवति वत्स्यावः कंचित्कालं हिताय ते ।यथावत्पृथिवीपाल आवयोः प्रगुणीभव ।तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ॥ १० ॥

Segmented

आवाम् भवति वत्स्यावः कंचित् कालम् हिताय ते यथावत् पृथिवीपाल आवयोः प्रगुणीभव तथा इति कृत्वा तौ राजा सत्कृत्य उपचचार ह

Analysis

Word Lemma Parse
आवाम् मद् pos=n,g=,c=1,n=d
भवति भू pos=v,p=3,n=s,l=lat
वत्स्यावः वस् pos=v,p=1,n=d,l=lrt
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
हिताय हित pos=n,g=n,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
यथावत् यथावत् pos=i
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
आवयोः मद् pos=n,g=,c=6,n=d
प्रगुणीभव प्रगुणीभू pos=v,p=2,n=s,l=lot
तथा तथा pos=i
इति इति pos=i
कृत्वा कृ pos=vi
तौ तद् pos=n,g=m,c=2,n=d
राजा राजन् pos=n,g=m,c=1,n=s
सत्कृत्य सत्कृ pos=vi
उपचचार उपचर् pos=v,p=3,n=s,l=lit
pos=i