Original

युधिष्ठिर उवाच ।स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।पर्वतेन किमर्थं च दत्तः केन ममार च ॥ १ ॥

Segmented

युधिष्ठिर उवाच स कथम् काञ्चनष्ठीवी सृञ्जयस्य सुतो ऽभवत् पर्वतेन किमर्थम् च दत्तः केन ममार च

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
काञ्चनष्ठीवी काञ्चनष्ठीविन् pos=n,g=m,c=1,n=s
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पर्वतेन पर्वत pos=n,g=m,c=3,n=s
किमर्थम् किमर्थम् pos=i
pos=i
दत्तः दा pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
ममार मृ pos=v,p=3,n=s,l=lit
pos=i