Original

कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् ।अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् ॥ ९ ॥

Segmented

कर्णः तु वेदनाम् धैर्याद् असह्याम् विनिगृह्य ताम् अकम्पन्न् अव्यथत् च एव धारयामास भार्गवम्

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
वेदनाम् वेदना pos=n,g=f,c=2,n=s
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
असह्याम् असह्य pos=a,g=f,c=2,n=s
विनिगृह्य विनिग्रह् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
अकम्पन्न् अकम्पत् pos=a,g=m,c=1,n=s
अव्यथत् अव्यथत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
धारयामास धारय् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s