Original

संदश्यमानोऽपि तथा कृमिणा तेन भारत ।गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः ॥ ८ ॥

Segmented

संदश्यमानो ऽपि तथा कृमिणा तेन भारत गुरु-प्रबोध-शङ्की च तम् उपैक्षत सूतजः

Analysis

Word Lemma Parse
संदश्यमानो संदंश् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
तथा तथा pos=i
कृमिणा कृमि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
प्रबोध प्रबोध pos=n,comp=y
शङ्की शङ्किन् pos=a,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
उपैक्षत उपेक्ष् pos=v,p=3,n=s,l=lan
सूतजः सूतज pos=n,g=m,c=1,n=s