Original

स तस्योरुमथासाद्य बिभेद रुधिराशनः ।न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ॥ ७ ॥

Segmented

स तस्य ऊरुम् अथ आसाद्य बिभेद रुधिर-अशनः न च एनम् अशकत् क्षेप्तुम् हन्तुम् वा अपि गुरोः भयात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
बिभेद भिद् pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अशकत् शक् pos=v,p=3,n=s,l=lun
क्षेप्तुम् क्षिप् pos=vi
हन्तुम् हन् pos=vi
वा वा pos=i
अपि अपि pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
भयात् भय pos=n,g=n,c=5,n=s