Original

अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः ।दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् ॥ ६ ॥

Segmented

अथ कृमिः श्लेष्म-मयः मांस-शोणित-भोजनः दारुणो दारुण-स्पर्शः कर्णस्य अभ्याशम् आगमत्

Analysis

Word Lemma Parse
अथ अथ pos=i
कृमिः कृमि pos=n,g=m,c=1,n=s
श्लेष्म श्लेष्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
दारुणो दारुण pos=a,g=m,c=1,n=s
दारुण दारुण pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun