Original

सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः ।कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ॥ ५ ॥

Segmented

सुष्वाप जामदग्न्यो वै विस्रम्भ-उत्पन्न-सौहृदः कर्णस्य उत्सङ्गे आधाय शिरः क्लम्-मनाः गुरुः

Analysis

Word Lemma Parse
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
वै वै pos=i
विस्रम्भ विस्रम्भ pos=n,comp=y
उत्पन्न उत्पद् pos=va,comp=y,f=part
सौहृदः सौहृद pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
आधाय आधा pos=vi
शिरः शिरस् pos=n,g=n,c=2,n=s
क्लम् क्लम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s