Original

ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् ।कर्णेन सहितो धीमानुपवासेन कर्शितः ॥ ४ ॥

Segmented

ततः कदाचिद् रामः तु चरन्न् आश्रमम् अन्तिकात् कर्णेन सहितो धीमान् उपवासेन कर्शितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
उपवासेन उपवास pos=n,g=m,c=3,n=s
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part