Original

एवमुक्तस्तु रामेण न्यायेनोपजगाम सः ।दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥ ३३ ॥

Segmented

एवम् उक्तवान् तु रामेण न्यायेन उपजगाम सः दुर्योधनम् उपागम्य कृत-अस्त्रः अस्मि इति च अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
न्यायेन न्याय pos=n,g=m,c=3,n=s
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan