Original

गच्छेदानीं न ते स्थानमनृतस्येह विद्यते ।न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥ ३२ ॥

Segmented

गच्छ इदानीम् न ते स्थानम् अनृतस्य इह विद्यते न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
अनृतस्य अनृत pos=a,g=m,c=6,n=s
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भविता भू pos=v,p=3,n=s,l=lrt
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s