Original

अन्यत्र वधकालात्ते सदृशेन समेयुषः ।अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ॥ ३१ ॥

Segmented

अन्यत्र वध-कालात् ते सदृशेन समेयुषः अब्राह्मणे न हि ब्रह्म ध्रुवम् तिष्ठेत् कदाचन

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
वध वध pos=n,comp=y
कालात् काल pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
सदृशेन सदृश pos=a,g=m,c=3,n=s
समेयुषः समे pos=va,g=m,c=6,n=s,f=part
अब्राह्मणे अब्राह्मण pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i