Original

विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः ।चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥ ३ ॥

Segmented

विदित-अस्त्रः ततस् कर्णो रममाणो ऽऽश्रमे चकार वै धनुर्वेदे यत्नम् अद्भुत-विक्रमः

Analysis

Word Lemma Parse
विदित विद् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
रममाणो रम् pos=va,g=m,c=1,n=s,f=part
ऽऽश्रमे भृगु pos=n,g=m,c=6,n=s
चकार कृ pos=v,p=3,n=s,l=lit
वै वै pos=i
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s