Original

तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव ।भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥ २९ ॥

Segmented

तम् उवाच भृगु-श्रेष्ठः स रोषः प्रहसन्न् इव भूमौ निपतितम् दीनम् वेपमानम् कृत-अञ्जलिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भृगु भृगु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
दीनम् दीन pos=a,g=m,c=2,n=s
वेपमानम् विप् pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s