Original

पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः ।अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥ २८ ॥

Segmented

पिता गुरुः न संदेहो वेद-विद्या-प्रदः प्रभुः अतो भार्गव इति उक्तम् मया गोत्रम् ते अन्तिके

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अतो अतस् pos=i
भार्गव भार्गव pos=n,g=m,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
गोत्रम् गोत्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s