Original

राधेयः कर्ण इति मां प्रवदन्ति जना भुवि ।प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥ २७ ॥

Segmented

राधेयः कर्ण इति माम् प्रवदन्ति जना भुवि प्रसादम् कुरु मे ब्रह्मन्न् अस्त्र-लुब्धस्य भार्गव

Analysis

Word Lemma Parse
राधेयः राधेय pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
जना जन pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अस्त्र अस्त्र pos=n,comp=y
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
भार्गव भार्गव pos=n,g=m,c=8,n=s