Original

तमुवाच ततः कर्णः शापभीतः प्रसादयन् ।ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ॥ २६ ॥

Segmented

तम् उवाच ततः कर्णः शाप-भीतः प्रसादयन् ब्रह्म-क्षत्र-अन्तरे सूतम् जातम् माम् विद्धि भार्गव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
प्रसादयन् प्रसादय् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भार्गव भार्गव pos=n,g=m,c=8,n=s