Original

अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् ।क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् ॥ २५ ॥

Segmented

अति दुःखम् इदम् मूढ न जातु ब्राह्मणः सहेत् क्षत्रियस्य एव ते धैर्यम् कामया सत्यम् उच्यताम्

Analysis

Word Lemma Parse
अति अति pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
pos=i
जातु जातु pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सहेत् सह् pos=v,p=3,n=s,l=vidhilin
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
कामया कामया pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot