Original

सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा ।त्वया साधो समागम्य विमुक्तः पापयोनितः ॥ २३ ॥

Segmented

सो ऽहम् एताम् गतिम् प्राप्तो यथा न कुशलम् तथा त्वया साधो समागम्य विमुक्तः पाप-योनेः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
तथा तथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
साधो साधु pos=a,g=m,c=8,n=s
समागम्य समागम् pos=vi
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
योनेः योनि pos=n,g=f,c=5,n=s