Original

शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् ।भविता भार्गवे राम इति मामब्रवीद्भृगुः ॥ २२ ॥

Segmented

शापस्य अन्तः भवेद् ब्रह्मन्न् इति एवम् तम् अथ अब्रुवम् भविता भार्गवे राम इति माम् अब्रवीद् भृगुः

Analysis

Word Lemma Parse
शापस्य शाप pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
भविता भू pos=v,p=3,n=s,l=lrt
भार्गवे भार्गव pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भृगुः भृगु pos=n,g=m,c=1,n=s