Original

सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् ।महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ॥ २० ॥

Segmented

सो ऽहम् भृगोः सु दयिताम् भार्याम् अपहरम् महा-ऋषेः अभिशापेन कृमि-भूतः ऽपतम् भुवि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
सु सु pos=i
दयिताम् दयित pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अपहरम् बल pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अभिशापेन अभिशाप pos=n,g=m,c=3,n=s
कृमि कृमि pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽपतम् पत् pos=v,p=1,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s