Original

तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् ।प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने ॥ २ ॥

Segmented

तस्मै स विधिवत् कृत्स्नम् ब्रह्मास्त्रम् स निवर्तनम् प्रोवाच अखिलम् अव्यग्रम् तपस्वी सु तपस्विने

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
pos=i
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अखिलम् अखिल pos=a,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
सु सु pos=i
तपस्विने तपस्विन् pos=n,g=m,c=4,n=s