Original

सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः ।पुरा देवयुगे तात भृगोस्तुल्यवया इव ॥ १९ ॥

Segmented

सो ऽब्रवीद् अहम् आसम् प्राग् गृत्सो नाम महा-असुरः पुरा देवयुगे तात भृगोः तुल्य-वयाः इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
प्राग् प्राक् pos=i
गृत्सो गृत्स pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
देवयुगे देवयुग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
तुल्य तुल्य pos=a,comp=y
वयाः वयस् pos=n,g=m,c=1,n=s
इव इव pos=i