Original

तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् ।कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥ १८ ॥

Segmented

तम् उवाच महा-बाहुः जामदग्न्यः प्रतापवान् कः त्वम् कस्मात् च नरकम् प्रतिपन्नो ब्रवीहि तत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कस्मात् कस्मात् pos=i
pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
प्रतिपन्नो प्रतिपद् pos=va,g=m,c=1,n=s,f=part
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s