Original

मोक्षितो नरकादस्मि भवता मुनिसत्तम ।भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् ॥ १७ ॥

Segmented

मोक्षितो नरकाद् अस्मि भवता मुनि-सत्तम भद्रम् च ते ऽस्तु नन्दिः च प्रियम् मे भवता कृतम्

Analysis

Word Lemma Parse
मोक्षितो मोक्षय् pos=va,g=m,c=1,n=s,f=part
नरकाद् नरक pos=n,g=n,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नन्दिः नन्दि pos=n,g=f,c=1,n=s
pos=i
प्रियम् प्रिय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवता भवत् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part