Original

स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः ।स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् ॥ १६ ॥

Segmented

स रामम् प्राञ्जलिः भूत्वा बभाषे पूर्णमानसः स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
बभाषे भाष् pos=v,p=3,n=s,l=lit
पूर्णमानसः पूर्णमानस pos=a,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भृगुशार्दूल भृगुशार्दूल pos=n,g=m,c=8,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यथागतम् यथागत pos=a,g=m,c=2,n=s