Original

ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् ।राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥ १५ ॥

Segmented

ततो ऽन्तरिक्षे ददृशे विश्व-रूपः करालवान् राक्षसो लोहित-ग्रीवः कृष्ण-अङ्गः मेघ-वाहनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
करालवान् करालवत् pos=a,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s