Original

स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् ।तस्मिन्नेवासृक्संक्लिन्ने तदद्भुतमिवाभवत् ॥ १४ ॥

Segmented

स दृष्ट-मात्रः रामेण कृमिः प्राणान् अवासृजत् तस्मिन्न् एव असृज्-संक्लिन्ने तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
कृमिः कृमि pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
असृज् असृज् pos=n,comp=y
संक्लिन्ने संक्लिद् pos=va,g=m,c=7,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan