Original

अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् ।रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ॥ १३ ॥

Segmented

अष्ट-पादम् तीक्ष्ण-दंष्ट्रम् सूचीभिः इव संवृतम् रोमभिः संनिरुद्ध-अङ्गम् अलर्कम् नाम नामतः

Analysis

Word Lemma Parse
अष्ट अष्टन् pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
सूचीभिः सूचि pos=n,g=f,c=3,n=p
इव इव pos=i
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
रोमभिः रोमन् pos=n,g=n,c=3,n=p
संनिरुद्ध संनिरुध् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
अलर्कम् अलर्क pos=n,g=m,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s