Original

तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् ।ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् ॥ १२ ॥

Segmented

तस्य कर्णः तदा आचष्ट कृमिणा परिभक्षणम् ददर्श रामः तम् च अपि कृमिम् सूकर-संनिभम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तदा तदा pos=i
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
कृमिणा कृमि pos=n,g=m,c=3,n=s
परिभक्षणम् परिभक्षण pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कृमिम् कृमि pos=n,g=m,c=2,n=s
सूकर सूकर pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s