Original

अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया ।कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥ ११ ॥

Segmented

अहो अस्मि अशुचि-ताम् प्राप्तः किम् इदम् क्रियते त्वया कथयस्व भयम् त्यक्त्वा याथातथ्यम् इदम् मम

Analysis

Word Lemma Parse
अहो अहो pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
अशुचि अशुचि pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
याथातथ्यम् याथातथ्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s