Original

यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः ।तदाबुध्यत तेजस्वी संतप्तश्चेदमब्रवीत् ॥ १० ॥

Segmented

यदा तु रुधिरेण अङ्गे परिस्पृष्टो भृगूद्वहः तदा अबुध्यत तेजस्वी संतप्तः च इदम् अब्रवीत्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
परिस्पृष्टो परिस्पृश् pos=va,g=m,c=1,n=s,f=part
भृगूद्वहः भृगूद्वह pos=n,g=m,c=1,n=s
तदा तदा pos=i
अबुध्यत बुध् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan