Original

नारद उवाच ।कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च ।तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥ १ ॥

Segmented

नारद उवाच कर्णस्य बाहु-वीर्येण प्रश्रयेण दमेन च तुतोष भृगुशार्दूलो गुरु-शुश्रूषया तथा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
प्रश्रयेण प्रश्रय pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
तुतोष तुष् pos=v,p=3,n=s,l=lit
भृगुशार्दूलो भृगुशार्दूल pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
तथा तथा pos=i