Original

परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ९ ॥

Segmented

परमेष्ठी तु अहङ्कारः ऽसृजद् भूतानि पञ्चधा पृथिवी वायुः आकाशम् आपो ज्योतिः च पञ्चमम्

Analysis

Word Lemma Parse
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
तु तु pos=i
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
ऽसृजद् सृज् pos=v,p=3,n=s,l=lan
भूतानि भूत pos=n,g=n,c=2,n=p
पञ्चधा पञ्चधा pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s